Declension table of ?kamalekṣaṇa

Deva

MasculineSingularDualPlural
Nominativekamalekṣaṇaḥ kamalekṣaṇau kamalekṣaṇāḥ
Vocativekamalekṣaṇa kamalekṣaṇau kamalekṣaṇāḥ
Accusativekamalekṣaṇam kamalekṣaṇau kamalekṣaṇān
Instrumentalkamalekṣaṇena kamalekṣaṇābhyām kamalekṣaṇaiḥ kamalekṣaṇebhiḥ
Dativekamalekṣaṇāya kamalekṣaṇābhyām kamalekṣaṇebhyaḥ
Ablativekamalekṣaṇāt kamalekṣaṇābhyām kamalekṣaṇebhyaḥ
Genitivekamalekṣaṇasya kamalekṣaṇayoḥ kamalekṣaṇānām
Locativekamalekṣaṇe kamalekṣaṇayoḥ kamalekṣaṇeṣu

Compound kamalekṣaṇa -

Adverb -kamalekṣaṇam -kamalekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria