सुबन्तावली ?कमलेक्षण

Roma

पुमान्एकद्विबहु
प्रथमाकमलेक्षणः कमलेक्षणौ कमलेक्षणाः
सम्बोधनम्कमलेक्षण कमलेक्षणौ कमलेक्षणाः
द्वितीयाकमलेक्षणम् कमलेक्षणौ कमलेक्षणान्
तृतीयाकमलेक्षणेन कमलेक्षणाभ्याम् कमलेक्षणैः कमलेक्षणेभिः
चतुर्थीकमलेक्षणाय कमलेक्षणाभ्याम् कमलेक्षणेभ्यः
पञ्चमीकमलेक्षणात् कमलेक्षणाभ्याम् कमलेक्षणेभ्यः
षष्ठीकमलेक्षणस्य कमलेक्षणयोः कमलेक्षणानाम्
सप्तमीकमलेक्षणे कमलेक्षणयोः कमलेक्षणेषु

समास कमलेक्षण

अव्यय ॰कमलेक्षणम् ॰कमलेक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria