Declension table of ?kalamagopavadhū

Deva

FeminineSingularDualPlural
Nominativekalamagopavadhūḥ kalamagopavadhvau kalamagopavadhvaḥ
Vocativekalamagopavadhu kalamagopavadhvau kalamagopavadhvaḥ
Accusativekalamagopavadhūm kalamagopavadhvau kalamagopavadhūḥ
Instrumentalkalamagopavadhvā kalamagopavadhūbhyām kalamagopavadhūbhiḥ
Dativekalamagopavadhvai kalamagopavadhūbhyām kalamagopavadhūbhyaḥ
Ablativekalamagopavadhvāḥ kalamagopavadhūbhyām kalamagopavadhūbhyaḥ
Genitivekalamagopavadhvāḥ kalamagopavadhvoḥ kalamagopavadhūnām
Locativekalamagopavadhvām kalamagopavadhvoḥ kalamagopavadhūṣu

Compound kalamagopavadhu - kalamagopavadhū -

Adverb -kalamagopavadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria