सुबन्तावली ?कलमगोपवधू

Roma

स्त्रीएकद्विबहु
प्रथमाकलमगोपवधूः कलमगोपवध्वौ कलमगोपवध्वः
सम्बोधनम्कलमगोपवधु कलमगोपवध्वौ कलमगोपवध्वः
द्वितीयाकलमगोपवधूम् कलमगोपवध्वौ कलमगोपवधूः
तृतीयाकलमगोपवध्वा कलमगोपवधूभ्याम् कलमगोपवधूभिः
चतुर्थीकलमगोपवध्वै कलमगोपवधूभ्याम् कलमगोपवधूभ्यः
पञ्चमीकलमगोपवध्वाः कलमगोपवधूभ्याम् कलमगोपवधूभ्यः
षष्ठीकलमगोपवध्वाः कलमगोपवध्वोः कलमगोपवधूनाम्
सप्तमीकलमगोपवध्वाम् कलमगोपवध्वोः कलमगोपवधूषु

समास कलमगोपवधु कलमगोपवधू

अव्यय ॰कलमगोपवधु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria