Declension table of ?kalahavat

Deva

MasculineSingularDualPlural
Nominativekalahavān kalahavantau kalahavantaḥ
Vocativekalahavan kalahavantau kalahavantaḥ
Accusativekalahavantam kalahavantau kalahavataḥ
Instrumentalkalahavatā kalahavadbhyām kalahavadbhiḥ
Dativekalahavate kalahavadbhyām kalahavadbhyaḥ
Ablativekalahavataḥ kalahavadbhyām kalahavadbhyaḥ
Genitivekalahavataḥ kalahavatoḥ kalahavatām
Locativekalahavati kalahavatoḥ kalahavatsu

Compound kalahavat -

Adverb -kalahavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria