सुबन्तावली ?कलहवत्

Roma

पुमान्एकद्विबहु
प्रथमाकलहवान् कलहवन्तौ कलहवन्तः
सम्बोधनम्कलहवन् कलहवन्तौ कलहवन्तः
द्वितीयाकलहवन्तम् कलहवन्तौ कलहवतः
तृतीयाकलहवता कलहवद्भ्याम् कलहवद्भिः
चतुर्थीकलहवते कलहवद्भ्याम् कलहवद्भ्यः
पञ्चमीकलहवतः कलहवद्भ्याम् कलहवद्भ्यः
षष्ठीकलहवतः कलहवतोः कलहवताम्
सप्तमीकलहवति कलहवतोः कलहवत्सु

समास कलहवत्

अव्यय ॰कलहवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria