Declension table of ?kacchapaghāta

Deva

MasculineSingularDualPlural
Nominativekacchapaghātaḥ kacchapaghātau kacchapaghātāḥ
Vocativekacchapaghāta kacchapaghātau kacchapaghātāḥ
Accusativekacchapaghātam kacchapaghātau kacchapaghātān
Instrumentalkacchapaghātena kacchapaghātābhyām kacchapaghātaiḥ kacchapaghātebhiḥ
Dativekacchapaghātāya kacchapaghātābhyām kacchapaghātebhyaḥ
Ablativekacchapaghātāt kacchapaghātābhyām kacchapaghātebhyaḥ
Genitivekacchapaghātasya kacchapaghātayoḥ kacchapaghātānām
Locativekacchapaghāte kacchapaghātayoḥ kacchapaghāteṣu

Compound kacchapaghāta -

Adverb -kacchapaghātam -kacchapaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria