सुबन्तावली ?कच्छपघात

Roma

पुमान्एकद्विबहु
प्रथमाकच्छपघातः कच्छपघातौ कच्छपघाताः
सम्बोधनम्कच्छपघात कच्छपघातौ कच्छपघाताः
द्वितीयाकच्छपघातम् कच्छपघातौ कच्छपघातान्
तृतीयाकच्छपघातेन कच्छपघाताभ्याम् कच्छपघातैः कच्छपघातेभिः
चतुर्थीकच्छपघाताय कच्छपघाताभ्याम् कच्छपघातेभ्यः
पञ्चमीकच्छपघातात् कच्छपघाताभ्याम् कच्छपघातेभ्यः
षष्ठीकच्छपघातस्य कच्छपघातयोः कच्छपघातानाम्
सप्तमीकच्छपघाते कच्छपघातयोः कच्छपघातेषु

समास कच्छपघात

अव्यय ॰कच्छपघातम् ॰कच्छपघातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria