Declension table of ?kacchapadeśa

Deva

MasculineSingularDualPlural
Nominativekacchapadeśaḥ kacchapadeśau kacchapadeśāḥ
Vocativekacchapadeśa kacchapadeśau kacchapadeśāḥ
Accusativekacchapadeśam kacchapadeśau kacchapadeśān
Instrumentalkacchapadeśena kacchapadeśābhyām kacchapadeśaiḥ kacchapadeśebhiḥ
Dativekacchapadeśāya kacchapadeśābhyām kacchapadeśebhyaḥ
Ablativekacchapadeśāt kacchapadeśābhyām kacchapadeśebhyaḥ
Genitivekacchapadeśasya kacchapadeśayoḥ kacchapadeśānām
Locativekacchapadeśe kacchapadeśayoḥ kacchapadeśeṣu

Compound kacchapadeśa -

Adverb -kacchapadeśam -kacchapadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria