सुबन्तावली ?कच्छपदेश

Roma

पुमान्एकद्विबहु
प्रथमाकच्छपदेशः कच्छपदेशौ कच्छपदेशाः
सम्बोधनम्कच्छपदेश कच्छपदेशौ कच्छपदेशाः
द्वितीयाकच्छपदेशम् कच्छपदेशौ कच्छपदेशान्
तृतीयाकच्छपदेशेन कच्छपदेशाभ्याम् कच्छपदेशैः कच्छपदेशेभिः
चतुर्थीकच्छपदेशाय कच्छपदेशाभ्याम् कच्छपदेशेभ्यः
पञ्चमीकच्छपदेशात् कच्छपदेशाभ्याम् कच्छपदेशेभ्यः
षष्ठीकच्छपदेशस्य कच्छपदेशयोः कच्छपदेशानाम्
सप्तमीकच्छपदेशे कच्छपदेशयोः कच्छपदेशेषु

समास कच्छपदेश

अव्यय ॰कच्छपदेशम् ॰कच्छपदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria