Declension table of ?kāñcīprastha

Deva

MasculineSingularDualPlural
Nominativekāñcīprasthaḥ kāñcīprasthau kāñcīprasthāḥ
Vocativekāñcīprastha kāñcīprasthau kāñcīprasthāḥ
Accusativekāñcīprastham kāñcīprasthau kāñcīprasthān
Instrumentalkāñcīprasthena kāñcīprasthābhyām kāñcīprasthaiḥ kāñcīprasthebhiḥ
Dativekāñcīprasthāya kāñcīprasthābhyām kāñcīprasthebhyaḥ
Ablativekāñcīprasthāt kāñcīprasthābhyām kāñcīprasthebhyaḥ
Genitivekāñcīprasthasya kāñcīprasthayoḥ kāñcīprasthānām
Locativekāñcīprasthe kāñcīprasthayoḥ kāñcīprastheṣu

Compound kāñcīprastha -

Adverb -kāñcīprastham -kāñcīprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria