सुबन्तावली ?काञ्चीप्रस्थ

Roma

पुमान्एकद्विबहु
प्रथमाकाञ्चीप्रस्थः काञ्चीप्रस्थौ काञ्चीप्रस्थाः
सम्बोधनम्काञ्चीप्रस्थ काञ्चीप्रस्थौ काञ्चीप्रस्थाः
द्वितीयाकाञ्चीप्रस्थम् काञ्चीप्रस्थौ काञ्चीप्रस्थान्
तृतीयाकाञ्चीप्रस्थेन काञ्चीप्रस्थाभ्याम् काञ्चीप्रस्थैः काञ्चीप्रस्थेभिः
चतुर्थीकाञ्चीप्रस्थाय काञ्चीप्रस्थाभ्याम् काञ्चीप्रस्थेभ्यः
पञ्चमीकाञ्चीप्रस्थात् काञ्चीप्रस्थाभ्याम् काञ्चीप्रस्थेभ्यः
षष्ठीकाञ्चीप्रस्थस्य काञ्चीप्रस्थयोः काञ्चीप्रस्थानाम्
सप्तमीकाञ्चीप्रस्थे काञ्चीप्रस्थयोः काञ्चीप्रस्थेषु

समास काञ्चीप्रस्थ

अव्यय ॰काञ्चीप्रस्थम् ॰काञ्चीप्रस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria