Declension table of ?kaṭhadhūrta

Deva

MasculineSingularDualPlural
Nominativekaṭhadhūrtaḥ kaṭhadhūrtau kaṭhadhūrtāḥ
Vocativekaṭhadhūrta kaṭhadhūrtau kaṭhadhūrtāḥ
Accusativekaṭhadhūrtam kaṭhadhūrtau kaṭhadhūrtān
Instrumentalkaṭhadhūrtena kaṭhadhūrtābhyām kaṭhadhūrtaiḥ kaṭhadhūrtebhiḥ
Dativekaṭhadhūrtāya kaṭhadhūrtābhyām kaṭhadhūrtebhyaḥ
Ablativekaṭhadhūrtāt kaṭhadhūrtābhyām kaṭhadhūrtebhyaḥ
Genitivekaṭhadhūrtasya kaṭhadhūrtayoḥ kaṭhadhūrtānām
Locativekaṭhadhūrte kaṭhadhūrtayoḥ kaṭhadhūrteṣu

Compound kaṭhadhūrta -

Adverb -kaṭhadhūrtam -kaṭhadhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria