सुबन्तावली ?कठधूर्त

Roma

पुमान्एकद्विबहु
प्रथमाकठधूर्तः कठधूर्तौ कठधूर्ताः
सम्बोधनम्कठधूर्त कठधूर्तौ कठधूर्ताः
द्वितीयाकठधूर्तम् कठधूर्तौ कठधूर्तान्
तृतीयाकठधूर्तेन कठधूर्ताभ्याम् कठधूर्तैः कठधूर्तेभिः
चतुर्थीकठधूर्ताय कठधूर्ताभ्याम् कठधूर्तेभ्यः
पञ्चमीकठधूर्तात् कठधूर्ताभ्याम् कठधूर्तेभ्यः
षष्ठीकठधूर्तस्य कठधूर्तयोः कठधूर्तानाम्
सप्तमीकठधूर्ते कठधूर्तयोः कठधूर्तेषु

समास कठधूर्त

अव्यय ॰कठधूर्तम् ॰कठधूर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria