Declension table of ?kaṇṭakalatā

Deva

FeminineSingularDualPlural
Nominativekaṇṭakalatā kaṇṭakalate kaṇṭakalatāḥ
Vocativekaṇṭakalate kaṇṭakalate kaṇṭakalatāḥ
Accusativekaṇṭakalatām kaṇṭakalate kaṇṭakalatāḥ
Instrumentalkaṇṭakalatayā kaṇṭakalatābhyām kaṇṭakalatābhiḥ
Dativekaṇṭakalatāyai kaṇṭakalatābhyām kaṇṭakalatābhyaḥ
Ablativekaṇṭakalatāyāḥ kaṇṭakalatābhyām kaṇṭakalatābhyaḥ
Genitivekaṇṭakalatāyāḥ kaṇṭakalatayoḥ kaṇṭakalatānām
Locativekaṇṭakalatāyām kaṇṭakalatayoḥ kaṇṭakalatāsu

Adverb -kaṇṭakalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria