सुबन्तावली ?कण्टकलता

Roma

स्त्रीएकद्विबहु
प्रथमाकण्टकलता कण्टकलते कण्टकलताः
सम्बोधनम्कण्टकलते कण्टकलते कण्टकलताः
द्वितीयाकण्टकलताम् कण्टकलते कण्टकलताः
तृतीयाकण्टकलतया कण्टकलताभ्याम् कण्टकलताभिः
चतुर्थीकण्टकलतायै कण्टकलताभ्याम् कण्टकलताभ्यः
पञ्चमीकण्टकलतायाः कण्टकलताभ्याम् कण्टकलताभ्यः
षष्ठीकण्टकलतायाः कण्टकलतयोः कण्टकलतानाम्
सप्तमीकण्टकलतायाम् कण्टकलतयोः कण्टकलतासु

अव्यय ॰कण्टकलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria