Declension table of ?kṣuttṛṣṇopapīḍitā

Deva

FeminineSingularDualPlural
Nominativekṣuttṛṣṇopapīḍitā kṣuttṛṣṇopapīḍite kṣuttṛṣṇopapīḍitāḥ
Vocativekṣuttṛṣṇopapīḍite kṣuttṛṣṇopapīḍite kṣuttṛṣṇopapīḍitāḥ
Accusativekṣuttṛṣṇopapīḍitām kṣuttṛṣṇopapīḍite kṣuttṛṣṇopapīḍitāḥ
Instrumentalkṣuttṛṣṇopapīḍitayā kṣuttṛṣṇopapīḍitābhyām kṣuttṛṣṇopapīḍitābhiḥ
Dativekṣuttṛṣṇopapīḍitāyai kṣuttṛṣṇopapīḍitābhyām kṣuttṛṣṇopapīḍitābhyaḥ
Ablativekṣuttṛṣṇopapīḍitāyāḥ kṣuttṛṣṇopapīḍitābhyām kṣuttṛṣṇopapīḍitābhyaḥ
Genitivekṣuttṛṣṇopapīḍitāyāḥ kṣuttṛṣṇopapīḍitayoḥ kṣuttṛṣṇopapīḍitānām
Locativekṣuttṛṣṇopapīḍitāyām kṣuttṛṣṇopapīḍitayoḥ kṣuttṛṣṇopapīḍitāsu

Adverb -kṣuttṛṣṇopapīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria