सुबन्तावली ?क्षुत्तृष्णोपपीडिता

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुत्तृष्णोपपीडिता क्षुत्तृष्णोपपीडिते क्षुत्तृष्णोपपीडिताः
सम्बोधनम्क्षुत्तृष्णोपपीडिते क्षुत्तृष्णोपपीडिते क्षुत्तृष्णोपपीडिताः
द्वितीयाक्षुत्तृष्णोपपीडिताम् क्षुत्तृष्णोपपीडिते क्षुत्तृष्णोपपीडिताः
तृतीयाक्षुत्तृष्णोपपीडितया क्षुत्तृष्णोपपीडिताभ्याम् क्षुत्तृष्णोपपीडिताभिः
चतुर्थीक्षुत्तृष्णोपपीडितायै क्षुत्तृष्णोपपीडिताभ्याम् क्षुत्तृष्णोपपीडिताभ्यः
पञ्चमीक्षुत्तृष्णोपपीडितायाः क्षुत्तृष्णोपपीडिताभ्याम् क्षुत्तृष्णोपपीडिताभ्यः
षष्ठीक्षुत्तृष्णोपपीडितायाः क्षुत्तृष्णोपपीडितयोः क्षुत्तृष्णोपपीडितानाम्
सप्तमीक्षुत्तृष्णोपपीडितायाम् क्षुत्तृष्णोपपीडितयोः क्षुत्तृष्णोपपीडितासु

अव्यय ॰क्षुत्तृष्णोपपीडितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria