Declension table of ?kṣudravaidehī

Deva

FeminineSingularDualPlural
Nominativekṣudravaidehī kṣudravaidehyau kṣudravaidehyaḥ
Vocativekṣudravaidehi kṣudravaidehyau kṣudravaidehyaḥ
Accusativekṣudravaidehīm kṣudravaidehyau kṣudravaidehīḥ
Instrumentalkṣudravaidehyā kṣudravaidehībhyām kṣudravaidehībhiḥ
Dativekṣudravaidehyai kṣudravaidehībhyām kṣudravaidehībhyaḥ
Ablativekṣudravaidehyāḥ kṣudravaidehībhyām kṣudravaidehībhyaḥ
Genitivekṣudravaidehyāḥ kṣudravaidehyoḥ kṣudravaidehīnām
Locativekṣudravaidehyām kṣudravaidehyoḥ kṣudravaidehīṣu

Compound kṣudravaidehi - kṣudravaidehī -

Adverb -kṣudravaidehi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria