सुबन्तावली ?क्षुद्रवैदेही

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुद्रवैदेही क्षुद्रवैदेह्यौ क्षुद्रवैदेह्यः
सम्बोधनम्क्षुद्रवैदेहि क्षुद्रवैदेह्यौ क्षुद्रवैदेह्यः
द्वितीयाक्षुद्रवैदेहीम् क्षुद्रवैदेह्यौ क्षुद्रवैदेहीः
तृतीयाक्षुद्रवैदेह्या क्षुद्रवैदेहीभ्याम् क्षुद्रवैदेहीभिः
चतुर्थीक्षुद्रवैदेह्यै क्षुद्रवैदेहीभ्याम् क्षुद्रवैदेहीभ्यः
पञ्चमीक्षुद्रवैदेह्याः क्षुद्रवैदेहीभ्याम् क्षुद्रवैदेहीभ्यः
षष्ठीक्षुद्रवैदेह्याः क्षुद्रवैदेह्योः क्षुद्रवैदेहीनाम्
सप्तमीक्षुद्रवैदेह्याम् क्षुद्रवैदेह्योः क्षुद्रवैदेहीषु

समास क्षुद्रवैदेहि क्षुद्रवैदेही

अव्यय ॰क्षुद्रवैदेहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria