Declension table of ?kṣatravṛkṣa

Deva

MasculineSingularDualPlural
Nominativekṣatravṛkṣaḥ kṣatravṛkṣau kṣatravṛkṣāḥ
Vocativekṣatravṛkṣa kṣatravṛkṣau kṣatravṛkṣāḥ
Accusativekṣatravṛkṣam kṣatravṛkṣau kṣatravṛkṣān
Instrumentalkṣatravṛkṣeṇa kṣatravṛkṣābhyām kṣatravṛkṣaiḥ kṣatravṛkṣebhiḥ
Dativekṣatravṛkṣāya kṣatravṛkṣābhyām kṣatravṛkṣebhyaḥ
Ablativekṣatravṛkṣāt kṣatravṛkṣābhyām kṣatravṛkṣebhyaḥ
Genitivekṣatravṛkṣasya kṣatravṛkṣayoḥ kṣatravṛkṣāṇām
Locativekṣatravṛkṣe kṣatravṛkṣayoḥ kṣatravṛkṣeṣu

Compound kṣatravṛkṣa -

Adverb -kṣatravṛkṣam -kṣatravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria