सुबन्तावली ?क्षत्रवृक्ष

Roma

पुमान्एकद्विबहु
प्रथमाक्षत्रवृक्षः क्षत्रवृक्षौ क्षत्रवृक्षाः
सम्बोधनम्क्षत्रवृक्ष क्षत्रवृक्षौ क्षत्रवृक्षाः
द्वितीयाक्षत्रवृक्षम् क्षत्रवृक्षौ क्षत्रवृक्षान्
तृतीयाक्षत्रवृक्षेण क्षत्रवृक्षाभ्याम् क्षत्रवृक्षैः क्षत्रवृक्षेभिः
चतुर्थीक्षत्रवृक्षाय क्षत्रवृक्षाभ्याम् क्षत्रवृक्षेभ्यः
पञ्चमीक्षत्रवृक्षात् क्षत्रवृक्षाभ्याम् क्षत्रवृक्षेभ्यः
षष्ठीक्षत्रवृक्षस्य क्षत्रवृक्षयोः क्षत्रवृक्षाणाम्
सप्तमीक्षत्रवृक्षे क्षत्रवृक्षयोः क्षत्रवृक्षेषु

समास क्षत्रवृक्ष

अव्यय ॰क्षत्रवृक्षम् ॰क्षत्रवृक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria