Declension table of ?kṛṣṇapaṇḍita

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapaṇḍitaḥ kṛṣṇapaṇḍitau kṛṣṇapaṇḍitāḥ
Vocativekṛṣṇapaṇḍita kṛṣṇapaṇḍitau kṛṣṇapaṇḍitāḥ
Accusativekṛṣṇapaṇḍitam kṛṣṇapaṇḍitau kṛṣṇapaṇḍitān
Instrumentalkṛṣṇapaṇḍitena kṛṣṇapaṇḍitābhyām kṛṣṇapaṇḍitaiḥ kṛṣṇapaṇḍitebhiḥ
Dativekṛṣṇapaṇḍitāya kṛṣṇapaṇḍitābhyām kṛṣṇapaṇḍitebhyaḥ
Ablativekṛṣṇapaṇḍitāt kṛṣṇapaṇḍitābhyām kṛṣṇapaṇḍitebhyaḥ
Genitivekṛṣṇapaṇḍitasya kṛṣṇapaṇḍitayoḥ kṛṣṇapaṇḍitānām
Locativekṛṣṇapaṇḍite kṛṣṇapaṇḍitayoḥ kṛṣṇapaṇḍiteṣu

Compound kṛṣṇapaṇḍita -

Adverb -kṛṣṇapaṇḍitam -kṛṣṇapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria