सुबन्तावली ?कृष्णपण्डित

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णपण्डितः कृष्णपण्डितौ कृष्णपण्डिताः
सम्बोधनम्कृष्णपण्डित कृष्णपण्डितौ कृष्णपण्डिताः
द्वितीयाकृष्णपण्डितम् कृष्णपण्डितौ कृष्णपण्डितान्
तृतीयाकृष्णपण्डितेन कृष्णपण्डिताभ्याम् कृष्णपण्डितैः कृष्णपण्डितेभिः
चतुर्थीकृष्णपण्डिताय कृष्णपण्डिताभ्याम् कृष्णपण्डितेभ्यः
पञ्चमीकृष्णपण्डितात् कृष्णपण्डिताभ्याम् कृष्णपण्डितेभ्यः
षष्ठीकृष्णपण्डितस्य कृष्णपण्डितयोः कृष्णपण्डितानाम्
सप्तमीकृष्णपण्डिते कृष्णपण्डितयोः कृष्णपण्डितेषु

समास कृष्णपण्डित

अव्यय ॰कृष्णपण्डितम् ॰कृष्णपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria