Declension table of ?kṛṣṇajanaka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇajanakaḥ kṛṣṇajanakau kṛṣṇajanakāḥ
Vocativekṛṣṇajanaka kṛṣṇajanakau kṛṣṇajanakāḥ
Accusativekṛṣṇajanakam kṛṣṇajanakau kṛṣṇajanakān
Instrumentalkṛṣṇajanakena kṛṣṇajanakābhyām kṛṣṇajanakaiḥ kṛṣṇajanakebhiḥ
Dativekṛṣṇajanakāya kṛṣṇajanakābhyām kṛṣṇajanakebhyaḥ
Ablativekṛṣṇajanakāt kṛṣṇajanakābhyām kṛṣṇajanakebhyaḥ
Genitivekṛṣṇajanakasya kṛṣṇajanakayoḥ kṛṣṇajanakānām
Locativekṛṣṇajanake kṛṣṇajanakayoḥ kṛṣṇajanakeṣu

Compound kṛṣṇajanaka -

Adverb -kṛṣṇajanakam -kṛṣṇajanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria