सुबन्तावली ?कृष्णजनक

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णजनकः कृष्णजनकौ कृष्णजनकाः
सम्बोधनम्कृष्णजनक कृष्णजनकौ कृष्णजनकाः
द्वितीयाकृष्णजनकम् कृष्णजनकौ कृष्णजनकान्
तृतीयाकृष्णजनकेन कृष्णजनकाभ्याम् कृष्णजनकैः कृष्णजनकेभिः
चतुर्थीकृष्णजनकाय कृष्णजनकाभ्याम् कृष्णजनकेभ्यः
पञ्चमीकृष्णजनकात् कृष्णजनकाभ्याम् कृष्णजनकेभ्यः
षष्ठीकृष्णजनकस्य कृष्णजनकयोः कृष्णजनकानाम्
सप्तमीकृष्णजनके कृष्णजनकयोः कृष्णजनकेषु

समास कृष्णजनक

अव्यय ॰कृष्णजनकम् ॰कृष्णजनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria