Declension table of ?jñānapravāda

Deva

MasculineSingularDualPlural
Nominativejñānapravādaḥ jñānapravādau jñānapravādāḥ
Vocativejñānapravāda jñānapravādau jñānapravādāḥ
Accusativejñānapravādam jñānapravādau jñānapravādān
Instrumentaljñānapravādena jñānapravādābhyām jñānapravādaiḥ jñānapravādebhiḥ
Dativejñānapravādāya jñānapravādābhyām jñānapravādebhyaḥ
Ablativejñānapravādāt jñānapravādābhyām jñānapravādebhyaḥ
Genitivejñānapravādasya jñānapravādayoḥ jñānapravādānām
Locativejñānapravāde jñānapravādayoḥ jñānapravādeṣu

Compound jñānapravāda -

Adverb -jñānapravādam -jñānapravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria