सुबन्तावली ?ज्ञानप्रवाद

Roma

पुमान्एकद्विबहु
प्रथमाज्ञानप्रवादः ज्ञानप्रवादौ ज्ञानप्रवादाः
सम्बोधनम्ज्ञानप्रवाद ज्ञानप्रवादौ ज्ञानप्रवादाः
द्वितीयाज्ञानप्रवादम् ज्ञानप्रवादौ ज्ञानप्रवादान्
तृतीयाज्ञानप्रवादेन ज्ञानप्रवादाभ्याम् ज्ञानप्रवादैः ज्ञानप्रवादेभिः
चतुर्थीज्ञानप्रवादाय ज्ञानप्रवादाभ्याम् ज्ञानप्रवादेभ्यः
पञ्चमीज्ञानप्रवादात् ज्ञानप्रवादाभ्याम् ज्ञानप्रवादेभ्यः
षष्ठीज्ञानप्रवादस्य ज्ञानप्रवादयोः ज्ञानप्रवादानाम्
सप्तमीज्ञानप्रवादे ज्ञानप्रवादयोः ज्ञानप्रवादेषु

समास ज्ञानप्रवाद

अव्यय ॰ज्ञानप्रवादम् ॰ज्ञानप्रवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria