Declension table of ?jyotsnāvat

Deva

MasculineSingularDualPlural
Nominativejyotsnāvān jyotsnāvantau jyotsnāvantaḥ
Vocativejyotsnāvan jyotsnāvantau jyotsnāvantaḥ
Accusativejyotsnāvantam jyotsnāvantau jyotsnāvataḥ
Instrumentaljyotsnāvatā jyotsnāvadbhyām jyotsnāvadbhiḥ
Dativejyotsnāvate jyotsnāvadbhyām jyotsnāvadbhyaḥ
Ablativejyotsnāvataḥ jyotsnāvadbhyām jyotsnāvadbhyaḥ
Genitivejyotsnāvataḥ jyotsnāvatoḥ jyotsnāvatām
Locativejyotsnāvati jyotsnāvatoḥ jyotsnāvatsu

Compound jyotsnāvat -

Adverb -jyotsnāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria