सुबन्तावली ?ज्योत्स्नावत्

Roma

पुमान्एकद्विबहु
प्रथमाज्योत्स्नावान् ज्योत्स्नावन्तौ ज्योत्स्नावन्तः
सम्बोधनम्ज्योत्स्नावन् ज्योत्स्नावन्तौ ज्योत्स्नावन्तः
द्वितीयाज्योत्स्नावन्तम् ज्योत्स्नावन्तौ ज्योत्स्नावतः
तृतीयाज्योत्स्नावता ज्योत्स्नावद्भ्याम् ज्योत्स्नावद्भिः
चतुर्थीज्योत्स्नावते ज्योत्स्नावद्भ्याम् ज्योत्स्नावद्भ्यः
पञ्चमीज्योत्स्नावतः ज्योत्स्नावद्भ्याम् ज्योत्स्नावद्भ्यः
षष्ठीज्योत्स्नावतः ज्योत्स्नावतोः ज्योत्स्नावताम्
सप्तमीज्योत्स्नावति ज्योत्स्नावतोः ज्योत्स्नावत्सु

समास ज्योत्स्नावत्

अव्यय ॰ज्योत्स्नावन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria