Declension table of ?jyotirbhāga

Deva

MasculineSingularDualPlural
Nominativejyotirbhāgaḥ jyotirbhāgau jyotirbhāgāḥ
Vocativejyotirbhāga jyotirbhāgau jyotirbhāgāḥ
Accusativejyotirbhāgam jyotirbhāgau jyotirbhāgān
Instrumentaljyotirbhāgeṇa jyotirbhāgābhyām jyotirbhāgaiḥ jyotirbhāgebhiḥ
Dativejyotirbhāgāya jyotirbhāgābhyām jyotirbhāgebhyaḥ
Ablativejyotirbhāgāt jyotirbhāgābhyām jyotirbhāgebhyaḥ
Genitivejyotirbhāgasya jyotirbhāgayoḥ jyotirbhāgāṇām
Locativejyotirbhāge jyotirbhāgayoḥ jyotirbhāgeṣu

Compound jyotirbhāga -

Adverb -jyotirbhāgam -jyotirbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria