सुबन्तावली ?ज्योतिर्भाग

Roma

पुमान्एकद्विबहु
प्रथमाज्योतिर्भागः ज्योतिर्भागौ ज्योतिर्भागाः
सम्बोधनम्ज्योतिर्भाग ज्योतिर्भागौ ज्योतिर्भागाः
द्वितीयाज्योतिर्भागम् ज्योतिर्भागौ ज्योतिर्भागान्
तृतीयाज्योतिर्भागेण ज्योतिर्भागाभ्याम् ज्योतिर्भागैः ज्योतिर्भागेभिः
चतुर्थीज्योतिर्भागाय ज्योतिर्भागाभ्याम् ज्योतिर्भागेभ्यः
पञ्चमीज्योतिर्भागात् ज्योतिर्भागाभ्याम् ज्योतिर्भागेभ्यः
षष्ठीज्योतिर्भागस्य ज्योतिर्भागयोः ज्योतिर्भागाणाम्
सप्तमीज्योतिर्भागे ज्योतिर्भागयोः ज्योतिर्भागेषु

समास ज्योतिर्भाग

अव्यय ॰ज्योतिर्भागम् ॰ज्योतिर्भागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria