Declension table of jighṛkṣu

Deva

MasculineSingularDualPlural
Nominativejighṛkṣuḥ jighṛkṣū jighṛkṣavaḥ
Vocativejighṛkṣo jighṛkṣū jighṛkṣavaḥ
Accusativejighṛkṣum jighṛkṣū jighṛkṣūn
Instrumentaljighṛkṣuṇā jighṛkṣubhyām jighṛkṣubhiḥ
Dativejighṛkṣave jighṛkṣubhyām jighṛkṣubhyaḥ
Ablativejighṛkṣoḥ jighṛkṣubhyām jighṛkṣubhyaḥ
Genitivejighṛkṣoḥ jighṛkṣvoḥ jighṛkṣūṇām
Locativejighṛkṣau jighṛkṣvoḥ jighṛkṣuṣu

Compound jighṛkṣu -

Adverb -jighṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria