Declension table of ?jayagupta

Deva

MasculineSingularDualPlural
Nominativejayaguptaḥ jayaguptau jayaguptāḥ
Vocativejayagupta jayaguptau jayaguptāḥ
Accusativejayaguptam jayaguptau jayaguptān
Instrumentaljayaguptena jayaguptābhyām jayaguptaiḥ jayaguptebhiḥ
Dativejayaguptāya jayaguptābhyām jayaguptebhyaḥ
Ablativejayaguptāt jayaguptābhyām jayaguptebhyaḥ
Genitivejayaguptasya jayaguptayoḥ jayaguptānām
Locativejayagupte jayaguptayoḥ jayagupteṣu

Compound jayagupta -

Adverb -jayaguptam -jayaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria