सुबन्तावली ?जयगुप्त

Roma

पुमान्एकद्विबहु
प्रथमाजयगुप्तः जयगुप्तौ जयगुप्ताः
सम्बोधनम्जयगुप्त जयगुप्तौ जयगुप्ताः
द्वितीयाजयगुप्तम् जयगुप्तौ जयगुप्तान्
तृतीयाजयगुप्तेन जयगुप्ताभ्याम् जयगुप्तैः जयगुप्तेभिः
चतुर्थीजयगुप्ताय जयगुप्ताभ्याम् जयगुप्तेभ्यः
पञ्चमीजयगुप्तात् जयगुप्ताभ्याम् जयगुप्तेभ्यः
षष्ठीजयगुप्तस्य जयगुप्तयोः जयगुप्तानाम्
सप्तमीजयगुप्ते जयगुप्तयोः जयगुप्तेषु

समास जयगुप्त

अव्यय ॰जयगुप्तम् ॰जयगुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria