Declension table of ?janmajyeṣṭha

Deva

MasculineSingularDualPlural
Nominativejanmajyeṣṭhaḥ janmajyeṣṭhau janmajyeṣṭhāḥ
Vocativejanmajyeṣṭha janmajyeṣṭhau janmajyeṣṭhāḥ
Accusativejanmajyeṣṭham janmajyeṣṭhau janmajyeṣṭhān
Instrumentaljanmajyeṣṭhena janmajyeṣṭhābhyām janmajyeṣṭhaiḥ janmajyeṣṭhebhiḥ
Dativejanmajyeṣṭhāya janmajyeṣṭhābhyām janmajyeṣṭhebhyaḥ
Ablativejanmajyeṣṭhāt janmajyeṣṭhābhyām janmajyeṣṭhebhyaḥ
Genitivejanmajyeṣṭhasya janmajyeṣṭhayoḥ janmajyeṣṭhānām
Locativejanmajyeṣṭhe janmajyeṣṭhayoḥ janmajyeṣṭheṣu

Compound janmajyeṣṭha -

Adverb -janmajyeṣṭham -janmajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria