सुबन्तावली ?जन्मज्येष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाजन्मज्येष्ठः जन्मज्येष्ठौ जन्मज्येष्ठाः
सम्बोधनम्जन्मज्येष्ठ जन्मज्येष्ठौ जन्मज्येष्ठाः
द्वितीयाजन्मज्येष्ठम् जन्मज्येष्ठौ जन्मज्येष्ठान्
तृतीयाजन्मज्येष्ठेन जन्मज्येष्ठाभ्याम् जन्मज्येष्ठैः जन्मज्येष्ठेभिः
चतुर्थीजन्मज्येष्ठाय जन्मज्येष्ठाभ्याम् जन्मज्येष्ठेभ्यः
पञ्चमीजन्मज्येष्ठात् जन्मज्येष्ठाभ्याम् जन्मज्येष्ठेभ्यः
षष्ठीजन्मज्येष्ठस्य जन्मज्येष्ठयोः जन्मज्येष्ठानाम्
सप्तमीजन्मज्येष्ठे जन्मज्येष्ठयोः जन्मज्येष्ठेषु

समास जन्मज्येष्ठ

अव्यय ॰जन्मज्येष्ठम् ॰जन्मज्येष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria