Declension table of ?jaladāgama

Deva

MasculineSingularDualPlural
Nominativejaladāgamaḥ jaladāgamau jaladāgamāḥ
Vocativejaladāgama jaladāgamau jaladāgamāḥ
Accusativejaladāgamam jaladāgamau jaladāgamān
Instrumentaljaladāgamena jaladāgamābhyām jaladāgamaiḥ jaladāgamebhiḥ
Dativejaladāgamāya jaladāgamābhyām jaladāgamebhyaḥ
Ablativejaladāgamāt jaladāgamābhyām jaladāgamebhyaḥ
Genitivejaladāgamasya jaladāgamayoḥ jaladāgamānām
Locativejaladāgame jaladāgamayoḥ jaladāgameṣu

Compound jaladāgama -

Adverb -jaladāgamam -jaladāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria