सुबन्तावली ?जलदागम

Roma

पुमान्एकद्विबहु
प्रथमाजलदागमः जलदागमौ जलदागमाः
सम्बोधनम्जलदागम जलदागमौ जलदागमाः
द्वितीयाजलदागमम् जलदागमौ जलदागमान्
तृतीयाजलदागमेन जलदागमाभ्याम् जलदागमैः जलदागमेभिः
चतुर्थीजलदागमाय जलदागमाभ्याम् जलदागमेभ्यः
पञ्चमीजलदागमात् जलदागमाभ्याम् जलदागमेभ्यः
षष्ठीजलदागमस्य जलदागमयोः जलदागमानाम्
सप्तमीजलदागमे जलदागमयोः जलदागमेषु

समास जलदागम

अव्यय ॰जलदागमम् ॰जलदागमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria