Declension table of ?jalacatvara

Deva

NeuterSingularDualPlural
Nominativejalacatvaram jalacatvare jalacatvarāṇi
Vocativejalacatvara jalacatvare jalacatvarāṇi
Accusativejalacatvaram jalacatvare jalacatvarāṇi
Instrumentaljalacatvareṇa jalacatvarābhyām jalacatvaraiḥ
Dativejalacatvarāya jalacatvarābhyām jalacatvarebhyaḥ
Ablativejalacatvarāt jalacatvarābhyām jalacatvarebhyaḥ
Genitivejalacatvarasya jalacatvarayoḥ jalacatvarāṇām
Locativejalacatvare jalacatvarayoḥ jalacatvareṣu

Compound jalacatvara -

Adverb -jalacatvaram -jalacatvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria