सुबन्तावली ?जलचत्वर

Roma

नपुंसकम्एकद्विबहु
प्रथमाजलचत्वरम् जलचत्वरे जलचत्वराणि
सम्बोधनम्जलचत्वर जलचत्वरे जलचत्वराणि
द्वितीयाजलचत्वरम् जलचत्वरे जलचत्वराणि
तृतीयाजलचत्वरेण जलचत्वराभ्याम् जलचत्वरैः
चतुर्थीजलचत्वराय जलचत्वराभ्याम् जलचत्वरेभ्यः
पञ्चमीजलचत्वरात् जलचत्वराभ्याम् जलचत्वरेभ्यः
षष्ठीजलचत्वरस्य जलचत्वरयोः जलचत्वराणाम्
सप्तमीजलचत्वरे जलचत्वरयोः जलचत्वरेषु

समास जलचत्वर

अव्यय ॰जलचत्वरम् ॰जलचत्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria