Declension table of itikartavyatāmūḍha

Deva

NeuterSingularDualPlural
Nominativeitikartavyatāmūḍham itikartavyatāmūḍhe itikartavyatāmūḍhāni
Vocativeitikartavyatāmūḍha itikartavyatāmūḍhe itikartavyatāmūḍhāni
Accusativeitikartavyatāmūḍham itikartavyatāmūḍhe itikartavyatāmūḍhāni
Instrumentalitikartavyatāmūḍhena itikartavyatāmūḍhābhyām itikartavyatāmūḍhaiḥ
Dativeitikartavyatāmūḍhāya itikartavyatāmūḍhābhyām itikartavyatāmūḍhebhyaḥ
Ablativeitikartavyatāmūḍhāt itikartavyatāmūḍhābhyām itikartavyatāmūḍhebhyaḥ
Genitiveitikartavyatāmūḍhasya itikartavyatāmūḍhayoḥ itikartavyatāmūḍhānām
Locativeitikartavyatāmūḍhe itikartavyatāmūḍhayoḥ itikartavyatāmūḍheṣu

Compound itikartavyatāmūḍha -

Adverb -itikartavyatāmūḍham -itikartavyatāmūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria