Declension table of indrakīla

Deva

MasculineSingularDualPlural
Nominativeindrakīlaḥ indrakīlau indrakīlāḥ
Vocativeindrakīla indrakīlau indrakīlāḥ
Accusativeindrakīlam indrakīlau indrakīlān
Instrumentalindrakīlena indrakīlābhyām indrakīlaiḥ indrakīlebhiḥ
Dativeindrakīlāya indrakīlābhyām indrakīlebhyaḥ
Ablativeindrakīlāt indrakīlābhyām indrakīlebhyaḥ
Genitiveindrakīlasya indrakīlayoḥ indrakīlānām
Locativeindrakīle indrakīlayoḥ indrakīleṣu

Compound indrakīla -

Adverb -indrakīlam -indrakīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria