Declension table of indradyumna

Deva

NeuterSingularDualPlural
Nominativeindradyumnam indradyumne indradyumnāni
Vocativeindradyumna indradyumne indradyumnāni
Accusativeindradyumnam indradyumne indradyumnāni
Instrumentalindradyumnena indradyumnābhyām indradyumnaiḥ
Dativeindradyumnāya indradyumnābhyām indradyumnebhyaḥ
Ablativeindradyumnāt indradyumnābhyām indradyumnebhyaḥ
Genitiveindradyumnasya indradyumnayoḥ indradyumnānām
Locativeindradyumne indradyumnayoḥ indradyumneṣu

Compound indradyumna -

Adverb -indradyumnam -indradyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria