Declension table of indradvīpa

Deva

MasculineSingularDualPlural
Nominativeindradvīpaḥ indradvīpau indradvīpāḥ
Vocativeindradvīpa indradvīpau indradvīpāḥ
Accusativeindradvīpam indradvīpau indradvīpān
Instrumentalindradvīpena indradvīpābhyām indradvīpaiḥ indradvīpebhiḥ
Dativeindradvīpāya indradvīpābhyām indradvīpebhyaḥ
Ablativeindradvīpāt indradvīpābhyām indradvīpebhyaḥ
Genitiveindradvīpasya indradvīpayoḥ indradvīpānām
Locativeindradvīpe indradvīpayoḥ indradvīpeṣu

Compound indradvīpa -

Adverb -indradvīpam -indradvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria