Declension table of ?indrāviṣṇu

Deva

MasculineSingularDualPlural
Nominativeindrāviṣṇuḥ indrāviṣṇū indrāviṣṇavaḥ
Vocativeindrāviṣṇo indrāviṣṇū indrāviṣṇavaḥ
Accusativeindrāviṣṇum indrāviṣṇū indrāviṣṇūn
Instrumentalindrāviṣṇunā indrāviṣṇubhyām indrāviṣṇubhiḥ
Dativeindrāviṣṇave indrāviṣṇubhyām indrāviṣṇubhyaḥ
Ablativeindrāviṣṇoḥ indrāviṣṇubhyām indrāviṣṇubhyaḥ
Genitiveindrāviṣṇoḥ indrāviṣṇvoḥ indrāviṣṇūnām
Locativeindrāviṣṇau indrāviṣṇvoḥ indrāviṣṇuṣu

Compound indrāviṣṇu -

Adverb -indrāviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria