सुबन्तावली ?इन्द्राविष्णु

Roma

पुमान्एकद्विबहु
प्रथमाइन्द्राविष्णुः इन्द्राविष्णू इन्द्राविष्णवः
सम्बोधनम्इन्द्राविष्णो इन्द्राविष्णू इन्द्राविष्णवः
द्वितीयाइन्द्राविष्णुम् इन्द्राविष्णू इन्द्राविष्णून्
तृतीयाइन्द्राविष्णुना इन्द्राविष्णुभ्याम् इन्द्राविष्णुभिः
चतुर्थीइन्द्राविष्णवे इन्द्राविष्णुभ्याम् इन्द्राविष्णुभ्यः
पञ्चमीइन्द्राविष्णोः इन्द्राविष्णुभ्याम् इन्द्राविष्णुभ्यः
षष्ठीइन्द्राविष्णोः इन्द्राविष्ण्वोः इन्द्राविष्णूनाम्
सप्तमीइन्द्राविष्णौ इन्द्राविष्ण्वोः इन्द्राविष्णुषु

समास इन्द्राविष्णु

अव्यय ॰इन्द्राविष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria