Declension table of iṅguda

Deva

NeuterSingularDualPlural
Nominativeiṅgudam iṅgude iṅgudāni
Vocativeiṅguda iṅgude iṅgudāni
Accusativeiṅgudam iṅgude iṅgudāni
Instrumentaliṅgudena iṅgudābhyām iṅgudaiḥ
Dativeiṅgudāya iṅgudābhyām iṅgudebhyaḥ
Ablativeiṅgudāt iṅgudābhyām iṅgudebhyaḥ
Genitiveiṅgudasya iṅgudayoḥ iṅgudānām
Locativeiṅgude iṅgudayoḥ iṅgudeṣu

Compound iṅguda -

Adverb -iṅgudam -iṅgudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria