Declension table of idhma

Deva

MasculineSingularDualPlural
Nominativeidhmaḥ idhmau idhmāḥ
Vocativeidhma idhmau idhmāḥ
Accusativeidhmam idhmau idhmān
Instrumentalidhmena idhmābhyām idhmaiḥ idhmebhiḥ
Dativeidhmāya idhmābhyām idhmebhyaḥ
Ablativeidhmāt idhmābhyām idhmebhyaḥ
Genitiveidhmasya idhmayoḥ idhmānām
Locativeidhme idhmayoḥ idhmeṣu

Compound idhma -

Adverb -idhmam -idhmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria