Declension table of icchākṛta

Deva

NeuterSingularDualPlural
Nominativeicchākṛtam icchākṛte icchākṛtāni
Vocativeicchākṛta icchākṛte icchākṛtāni
Accusativeicchākṛtam icchākṛte icchākṛtāni
Instrumentalicchākṛtena icchākṛtābhyām icchākṛtaiḥ
Dativeicchākṛtāya icchākṛtābhyām icchākṛtebhyaḥ
Ablativeicchākṛtāt icchākṛtābhyām icchākṛtebhyaḥ
Genitiveicchākṛtasya icchākṛtayoḥ icchākṛtānām
Locativeicchākṛte icchākṛtayoḥ icchākṛteṣu

Compound icchākṛta -

Adverb -icchākṛtam -icchākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria